Original

प्राप्तकालं यदेषोऽस्मान्भरतो द्रष्टुमिच्छति ।अस्मासु मनसाप्येष नाहितं किंचिदाचरेत् ॥ ३ ॥

Segmented

प्राप्त-कालम् यद् एषो ऽस्मान् भरतो द्रष्टुम् इच्छति अस्मासु मनसा अपि एष न अहितम् किंचिद् आचरेत्

Analysis

Word Lemma Parse
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
यद् यत् pos=i
एषो एतद् pos=n,g=m,c=1,n=s
ऽस्मान् मद् pos=n,g=m,c=2,n=p
भरतो भरत pos=n,g=m,c=1,n=s
द्रष्टुम् दृश् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
अस्मासु मद् pos=n,g=,c=7,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
एष एतद् pos=n,g=m,c=1,n=s
pos=i
अहितम् अहित pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin