Original

किमत्र धनुषा कार्यमसिना वा सचर्मणा ।महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥ २ ॥

Segmented

किम् अत्र धनुषा कार्यम् असिना वा स चर्मना महा-इष्वासे महा-प्राज्ञे भरते स्वयम् आगते

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
धनुषा धनुस् pos=n,g=n,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
असिना असि pos=n,g=m,c=3,n=s
वा वा pos=i
pos=i
चर्मना चर्मन् pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
इष्वासे इष्वास pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
प्राज्ञे प्राज्ञ pos=a,g=m,c=7,n=s
भरते भरत pos=n,g=m,c=7,n=s
स्वयम् स्वयम् pos=i
आगते आगम् pos=va,g=m,c=7,n=s,f=part