Original

अध्यर्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा ।पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ॥ १६ ॥

Segmented

अध्यर्धम् इक्ष्वाकु-चमूः योजनम् पर्वतस्य सा पार्श्वे न्यविशद् आवृत्य गज-वाजि-रथ-आकुला

Analysis

Word Lemma Parse
अध्यर्धम् अध्यर्ध pos=a,g=n,c=2,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
योजनम् योजन pos=n,g=n,c=2,n=s
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
न्यविशद् निविश् pos=v,p=3,n=s,l=lan
आवृत्य आवृ pos=vi
गज गज pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
आकुला आकुल pos=a,g=f,c=1,n=s