Original

भरतेनाथ संदिष्टा संमर्दो न भवेदिति ।समन्तात्तस्य शैलस्य सेनावासमकल्पयत् ॥ १५ ॥

Segmented

भरतेन अथ संदिष्टा सम्मर्दो न भवेद् इति समन्तात् तस्य शैलस्य सेना-वासम् अकल्पयत्

Analysis

Word Lemma Parse
भरतेन भरत pos=n,g=m,c=3,n=s
अथ अथ pos=i
संदिष्टा संदिश् pos=va,g=f,c=1,n=s,f=part
सम्मर्दो सम्मर्द pos=n,g=m,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
समन्तात् समन्तात् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
शैलस्य शैल pos=n,g=m,c=6,n=s
सेना सेना pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan