Original

अवतीर्य तु सालाग्रात्तस्मात्स समितिंजयः ।लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः ॥ १४ ॥

Segmented

अवतीर्य तु साल-अग्रात् तस्मात् स समितिंजयः लक्ष्मणः प्राञ्जलिः भूत्वा तस्थौ रामस्य पार्श्वतः

Analysis

Word Lemma Parse
अवतीर्य अवतृ pos=vi
तु तु pos=i
साल साल pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
समितिंजयः समितिंजय pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
तस्थौ स्था pos=v,p=3,n=s,l=lit
रामस्य राम pos=n,g=m,c=6,n=s
पार्श्वतः पार्श्वतस् pos=i