Original

स एष सुमहाकायः कम्पते वाहिनीमुखे ।नागः शत्रुंजयो नाम वृद्धस्तातस्य धीमतः ॥ १३ ॥

Segmented

स एष सु महा-कायः कम्पते वाहिनी-मुखे नागः शत्रुंजयो नाम वृद्धस् तातस्य धीमतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
कम्पते कम्प् pos=v,p=3,n=s,l=lat
वाहिनी वाहिनी pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
नागः नाग pos=n,g=m,c=1,n=s
शत्रुंजयो शत्रुंजय pos=n,g=m,c=1,n=s
नाम नाम pos=i
वृद्धस् वृद्ध pos=a,g=m,c=1,n=s
तातस्य तात pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s