Original

व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह ।एष मन्ये महाबाहुरिहास्मान्द्रष्टुमागतः ॥ १० ॥

Segmented

व्रीडितम् लक्ष्मणम् दृष्ट्वा राघवः प्रत्युवाच ह एष मन्ये महा-बाहुः इह अस्मान् द्रष्टुम् आगतः

Analysis

Word Lemma Parse
व्रीडितम् व्रीड् pos=va,g=m,c=2,n=s,f=part
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
एष एतद् pos=n,g=m,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
इह इह pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
द्रष्टुम् दृश् pos=vi
आगतः आगम् pos=va,g=m,c=1,n=s,f=part