Original

सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम् ।रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥ १ ॥

Segmented

सु संरब्धम् तु सौमित्रिम् लक्ष्मणम् क्रोध-मूर्छितम् रामस् तु परिसान्त्व्य अथ वचनम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
सु सु pos=i
संरब्धम् संरभ् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितम् मूर्छय् pos=va,g=m,c=2,n=s,f=part
रामस् राम pos=n,g=m,c=1,n=s
तु तु pos=i
परिसान्त्व्य परिसान्त्वय् pos=vi
अथ अथ pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan