Original

तामश्वगजसंपूर्णां रथध्वजविभूषिताम् ।शशंस सेनां रामाय वचनं चेदमब्रवीत् ॥ ९ ॥

Segmented

ताम् अश्व-गज-सम्पूर्णाम् रथ-ध्वज-विभूषिताम् शशंस सेनाम् रामाय वचनम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अश्व अश्व pos=n,comp=y
गज गज pos=n,comp=y
सम्पूर्णाम् सम्पृ pos=va,g=f,c=2,n=s,f=part
रथ रथ pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
विभूषिताम् विभूषय् pos=va,g=f,c=2,n=s,f=part
शशंस शंस् pos=v,p=3,n=s,l=lit
सेनाम् सेना pos=n,g=f,c=2,n=s
रामाय राम pos=n,g=m,c=4,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan