Original

स लक्ष्मणः संत्वरितः सालमारुह्य पुष्पितम् ।प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशमवैक्षत ॥ ७ ॥

Segmented

स लक्ष्मणः संत्वरितः सालम् आरुह्य पुष्पितम् प्रेक्षमाणो दिशः सर्वाः पूर्वाम् दिशम् अवैक्षत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
संत्वरितः संत्वर् pos=va,g=m,c=1,n=s,f=part
सालम् साल pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
पुष्पितम् पुष्पित pos=a,g=m,c=2,n=s
प्रेक्षमाणो प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan