Original

हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया ।भीमस्तनितगम्भीरस्तुमुलः श्रूयते स्वनः ॥ ५ ॥

Segmented

हन्त लक्ष्मण पश्य इह सुमित्रा सुप्रजास् त्वया भीम-स्तनित-गम्भीरः तुमुलः श्रूयते स्वनः

Analysis

Word Lemma Parse
हन्त हन्त pos=i
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
इह इह pos=i
सुमित्रा सुमित्रा pos=n,g=f,c=1,n=s
सुप्रजास् सुप्रजस् pos=a,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
भीम भीम pos=a,comp=y
स्तनित स्तनित pos=n,comp=y
गम्भीरः गम्भीर pos=a,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
स्वनः स्वन pos=n,g=m,c=1,n=s