Original

तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा स निःस्वनम् ।उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसं ॥ ४ ॥

Segmented

तांः च विद्रवतो दृष्ट्वा तम् च श्रुत्वा स निःस्वनम् उवाच रामः सौमित्रिम् लक्ष्मणम् दीप्त-तेजसम्

Analysis

Word Lemma Parse
तांः तद् pos=n,g=m,c=2,n=p
pos=i
विद्रवतो विद्रु pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
pos=i
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
निःस्वनम् निःस्वन pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s