Original

स तं सैन्यसमुद्भूतं शब्दं शुश्रव राघवः ।तांश्च विप्रद्रुतान्सर्वान्यूथपानन्ववैक्षत ॥ ३ ॥

Segmented

स तम् सैन्य-समुद्भूतम् शब्दम् शुश्रव राघवः तांः च विप्रद्रुतान् सर्वान् यूथपान् अन्ववैक्षत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
सैन्य सैन्य pos=n,comp=y
समुद्भूतम् समुद्भू pos=va,g=m,c=2,n=s,f=part
शब्दम् शब्द pos=n,g=m,c=2,n=s
शुश्रव श्रु pos=v,p=1,n=s,l=lit
राघवः राघव pos=n,g=m,c=1,n=s
तांः तद् pos=n,g=m,c=2,n=p
pos=i
विप्रद्रुतान् विप्रद्रु pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
यूथपान् यूथप pos=n,g=m,c=2,n=p
अन्ववैक्षत अन्ववेक्ष् pos=v,p=3,n=s,l=lan