Original

शराणां धनुषश्चाहमनृणोऽस्मि महावने ।ससैन्यं भरतं हत्वा भविष्यामि न संशयः ॥ २५ ॥

Segmented

शराणाम् धनुषः च अहम् अनृणो ऽस्मि महा-वने स सैन्यम् भरतम् हत्वा भविष्यामि न संशयः

Analysis

Word Lemma Parse
शराणाम् शर pos=n,g=m,c=6,n=p
धनुषः धनुस् pos=n,g=n,c=6,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनृणो अनृण pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
pos=i
सैन्यम् सैन्य pos=n,g=m,c=2,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
भविष्यामि भू pos=v,p=1,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s