Original

अद्यैतच्चित्रकूटस्य काननं निशितैः शरैः ।भिन्दञ्शत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥ २३ ॥

Segmented

अद्य एतत् चित्रकूटस्य काननम् निशितैः शरैः भिन्दञ् शत्रु-शरीराणि करिष्ये शोणित-उक्षितम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
चित्रकूटस्य चित्रकूट pos=n,g=m,c=6,n=s
काननम् कानन pos=n,g=n,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
भिन्दञ् भिद् pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
शरीराणि शरीर pos=n,g=n,c=2,n=p
करिष्ये कृ pos=v,p=1,n=s,l=lrt
शोणित शोणित pos=n,comp=y
उक्षितम् उक्ष् pos=va,g=n,c=2,n=s,f=part