Original

अद्य पुत्रं हतं संख्ये कैकेयी राज्यकामुका ।मया पश्येत्सुदुःखार्ता हस्तिभग्नमिव द्रुमम् ॥ २० ॥

Segmented

अद्य पुत्रम् हतम् संख्ये कैकेयी राज्य-कामुका मया पश्येत् सु दुःख-आर्ता हस्ति-भग्नम् इव द्रुमम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
राज्य राज्य pos=n,comp=y
कामुका कामुक pos=a,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
हस्ति हस्तिन् pos=n,comp=y
भग्नम् भञ्ज् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
द्रुमम् द्रुम pos=n,g=m,c=2,n=s