Original

भरतस्य वधे दोषं नाहं पश्यामि राघव ।पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ।एतस्मिन्निहते कृत्स्नामनुशाधि वसुंधराम् ॥ १९ ॥

Segmented

भरतस्य वधे दोषम् न अहम् पश्यामि राघव पूर्व-अपकारिन् त्यागे न ह्य् अधर्मो विधीयते एतस्मिन् निहते कृत्स्नाम् अनुशाधि वसुंधराम्

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
वधे वध pos=n,g=m,c=7,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s
पूर्व पूर्व pos=n,comp=y
अपकारिन् अपकारिन् pos=a,g=m,c=6,n=p
त्यागे त्याग pos=n,g=m,c=7,n=s
pos=i
ह्य् हि pos=i
अधर्मो अधर्म pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
एतस्मिन् एतद् pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
अनुशाधि अनुशास् pos=v,p=2,n=s,l=lot
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s