Original

अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ।त्वया राघव संप्राप्तं सीतया च मया तथा ॥ १७ ॥

Segmented

अपि द्रक्ष्यामि भरतम् यत्कृते व्यसनम् महत् त्वया राघव सम्प्राप्तम् सीतया च मया तथा

Analysis

Word Lemma Parse
अपि अपि pos=i
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
भरतम् भरत pos=n,g=m,c=2,n=s
यत्कृते यत्कृते pos=i
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राघव राघव pos=n,g=m,c=8,n=s
सम्प्राप्तम् सम्प्राप् pos=va,g=n,c=1,n=s,f=part
सीतया सीता pos=n,g=f,c=3,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
तथा तथा pos=i