Original

गृहीतधनुषौ चावां गिरिं वीर श्रयावहे ।अथ वेहैव तिष्ठावः संनद्धावुद्यतायुधौ ।अपि नौ वशमागच्छेत्कोविदारध्वजो रणे ॥ १६ ॥

Segmented

गृहीत-धनुस् च आवाम् गिरिम् वीर श्रयावहे अपि नौ वशम् आगच्छेत् कोविदार-ध्वजः रणे

Analysis

Word Lemma Parse
गृहीत ग्रह् pos=va,comp=y,f=part
धनुस् धनुस् pos=n,g=m,c=1,n=d
pos=i
आवाम् मद् pos=n,g=,c=1,n=d
गिरिम् गिरि pos=n,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
श्रयावहे श्रि pos=v,p=1,n=d,l=lat
अपि अपि pos=i
नौ मद् pos=n,g=,c=6,n=d
वशम् वश pos=n,g=m,c=2,n=s
आगच्छेत् आगम् pos=v,p=3,n=s,l=vidhilin
कोविदार कोविदार pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s