Original

भजन्त्येते यथाकाममश्वानारुह्य शीघ्रगान् ।एते भ्राजन्ति संहृष्टा गजानारुह्य सादिनः ॥ १५ ॥

Segmented

भजन्त्य् एते यथाकामम् अश्वान् आरुह्य शीघ्र-गाम् एते भ्राजन्ति संहृष्टा गजान् आरुह्य सादिनः

Analysis

Word Lemma Parse
भजन्त्य् भज् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
आरुह्य आरुह् pos=vi
शीघ्र शीघ्र pos=a,comp=y
गाम् pos=a,g=m,c=2,n=p
एते एतद् pos=n,g=m,c=1,n=p
भ्राजन्ति भ्राज् pos=v,p=3,n=p,l=lat
संहृष्टा संहृष् pos=va,g=m,c=1,n=p,f=part
गजान् गज pos=n,g=m,c=2,n=p
आरुह्य आरुह् pos=vi
सादिनः सादिन् pos=n,g=m,c=1,n=p