Original

संपन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् ।आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः ॥ १३ ॥

Segmented

सम्पन्नम् राज्यम् इच्छंस् तु व्यक्तम् प्राप्य अभिषेचनम् आवाम् हन्तुम् समभ्येति कैकेय्या भरतः सुतः

Analysis

Word Lemma Parse
सम्पन्नम् सम्पद् pos=va,g=n,c=2,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
इच्छंस् इष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
अभिषेचनम् अभिषेचन pos=n,g=n,c=2,n=s
आवाम् मद् pos=n,g=,c=2,n=d
हन्तुम् हन् pos=vi
समभ्येति समभी pos=v,p=3,n=s,l=lat
कैकेय्या कैकेयी pos=n,g=f,c=6,n=s
भरतः भरत pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s