Original

एवमुक्क्तस्तु रामेण लक्ष्माणो वाक्यमब्रवीत् ।दिधक्षन्निव तां सेनां रुषितः पावको यथा ॥ १२ ॥

Segmented

दिधक्षन्न् इव ताम् सेनाम् रुषितः पावको यथा

Analysis

Word Lemma Parse
दिधक्षन्न् दिधक्ष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
रुषितः रुष् pos=va,g=m,c=1,n=s,f=part
पावको पावक pos=n,g=m,c=1,n=s
यथा यथा pos=i