Original

तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह ।अङ्गावेक्षस्व सौमित्रे कस्यैतां मन्यसे चमूम् ॥ ११ ॥

Segmented

तम् रामः पुरुष-व्याघ्रः लक्ष्मणम् प्रत्युवाच ह अङ्ग अवेक्षस्व सौमित्रे कस्य एताम् मन्यसे चमूम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
अङ्ग अङ्ग pos=i
अवेक्षस्व अवेक्ष् pos=v,p=2,n=s,l=lot
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
कस्य pos=n,g=m,c=6,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
चमूम् चमू pos=n,g=f,c=2,n=s