Original

अग्निं संशमयत्वार्यः सीता च भजतां गुहाम् ।सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥ १० ॥

Segmented

अग्निम् संशमयत्व् आर्यः सीता च भजताम् गुहाम् सज्यम् कुरुष्व चापम् च शरांः च कवचम् तथा

Analysis

Word Lemma Parse
अग्निम् अग्नि pos=n,g=m,c=2,n=s
संशमयत्व् संशमय् pos=v,p=3,n=s,l=lot
आर्यः आर्य pos=n,g=m,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
pos=i
भजताम् भज् pos=v,p=3,n=s,l=lot
गुहाम् गुहा pos=n,g=f,c=2,n=s
सज्यम् सज्य pos=a,g=m,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
चापम् चाप pos=n,g=m,c=2,n=s
pos=i
शरांः शर pos=n,g=m,c=2,n=p
pos=i
कवचम् कवच pos=n,g=m,c=2,n=s
तथा तथा pos=i