Original

तथा तत्रासतस्तस्य भरतस्योपयायिनः ।सैन्य रेणुश्च शब्दश्च प्रादुरास्तां नभः स्पृशौ ॥ १ ॥

Segmented

तथा तत्र आस् तस्य भरतस्य उपयायिनः सैन्य-रेणुः च शब्दः च प्रादुरास्ताम् नभः-स्पृशौ

Analysis

Word Lemma Parse
तथा तथा pos=i
तत्र तत्र pos=i
आस् आस् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
उपयायिनः उपयायिन् pos=a,g=m,c=6,n=s
सैन्य सैन्य pos=n,comp=y
रेणुः रेणु pos=n,g=m,c=1,n=s
pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
प्रादुरास्ताम् प्रादुरस् pos=v,p=3,n=d,l=lan
नभः नभस् pos=n,comp=y
स्पृशौ स्पृश् pos=a,g=m,c=1,n=d