Original

न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम् ।तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् ॥ १८ ॥

Segmented

न त्वाम् क्रोधयितुम् शक्तो न क्रुद्धाम् प्रत्युदीक्षितुम् तव प्रिय-अर्थम् राजा हि प्राणान् अपि परित्यजेत्

Analysis

Word Lemma Parse
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
क्रोधयितुम् क्रोधय् pos=vi
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
pos=i
क्रुद्धाम् क्रुध् pos=va,g=f,c=2,n=s,f=part
प्रत्युदीक्षितुम् प्रत्युदीक्ष् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
हि हि pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
अपि अपि pos=i
परित्यजेत् परित्यज् pos=v,p=3,n=s,l=vidhilin