Original

नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमैः ।राजन्तीं राजराजस्य नलिनीमिव सर्वतः ॥ ४ ॥

Segmented

नानाविधैस् तीररुहैः वृताम् पुष्प-फल-द्रुमैः राजन्तीम् राज-राजस्य नलिनीम् इव सर्वतः

Analysis

Word Lemma Parse
नानाविधैस् नानाविध pos=a,g=m,c=3,n=p
तीररुहैः तीररुह pos=n,g=m,c=3,n=p
वृताम् वृ pos=va,g=f,c=2,n=s,f=part
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
द्रुमैः द्रुम pos=n,g=m,c=3,n=p
राजन्तीम् राज् pos=va,g=f,c=2,n=s,f=part
राज राजन् pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
इव इव pos=i
सर्वतः सर्वतस् pos=i