Original

लक्ष्मणश्चैव धर्मात्मा मन्निदेशे व्यवस्थितः ।त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ १६ ॥

Segmented

लक्ष्मणः च एव धर्म-आत्मा मद्-निदेशे व्यवस्थितः त्वम् च अनुकूला वैदेहि प्रीतिम् जनयथो मम

Analysis

Word Lemma Parse
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
निदेशे निदेश pos=n,g=m,c=7,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अनुकूला अनुकूल pos=a,g=f,c=1,n=s
वैदेहि वैदेही pos=n,g=f,c=8,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
जनयथो जनय् pos=v,p=2,n=d,l=lat
मम मद् pos=n,g=,c=6,n=s