Original

काश्मर्यरिष्टवरणैर्मधूकैस्तिलकैस्तथा ।बदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः ॥ ९ ॥

Segmented

काश्मरी-अरिष्ट-वरणैः मधूकैस् तिलकैस् तथा बदरी-आमलकैः नीपैः वेत्र-धन्वन-बीजकैः

Analysis

Word Lemma Parse
काश्मरी काश्मरी pos=n,comp=y
अरिष्ट अरिष्ट pos=n,comp=y
वरणैः वरण pos=n,g=m,c=3,n=p
मधूकैस् मधूक pos=n,g=m,c=3,n=p
तिलकैस् तिलक pos=n,g=m,c=3,n=p
तथा तथा pos=i
बदरी बदरी pos=n,comp=y
आमलकैः आमलक pos=n,g=m,c=3,n=p
नीपैः नीप pos=n,g=m,c=3,n=p
वेत्र वेत्र pos=n,comp=y
धन्वन धन्वन pos=n,comp=y
बीजकैः बीजक pos=n,g=m,c=3,n=p