Original

आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः ।अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः ॥ ८ ॥

Segmented

आम्र-जम्बू-असनैः लोध्रैः प्रियालैः पनसैः धवैः अङ्कोलैः भव्य-तिनिशैः बिल्व-तिन्दुक-वेणुभिः

Analysis

Word Lemma Parse
आम्र आम्र pos=n,comp=y
जम्बू जम्बु pos=n,comp=y
असनैः असन pos=n,g=m,c=3,n=p
लोध्रैः लोध्र pos=n,g=m,c=3,n=p
प्रियालैः प्रियाल pos=n,g=m,c=3,n=p
पनसैः पनस pos=n,g=m,c=3,n=p
धवैः धव pos=n,g=m,c=3,n=p
अङ्कोलैः अङ्कोल pos=n,g=m,c=3,n=p
भव्य भव्य pos=n,comp=y
तिनिशैः तिनिश pos=n,g=m,c=3,n=p
बिल्व बिल्व pos=n,comp=y
तिन्दुक तिन्दुक pos=n,comp=y
वेणुभिः वेणु pos=n,g=m,c=3,n=p