Original

नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतः ।अदुष्टैर्भात्ययं शैलो बहुपक्षिसमाकुलः ॥ ७ ॥

Segmented

नाना मृग-गण-द्वीपि-तरक्षु-ऋक्ष-गणैः वृतः अदुष्टैः भात्य् अयम् शैलो बहु-पक्षि-समाकुलः

Analysis

Word Lemma Parse
नाना नाना pos=i
मृग मृग pos=n,comp=y
गण गण pos=n,comp=y
द्वीपि द्वीपिन् pos=n,comp=y
तरक्षु तरक्षु pos=n,comp=y
ऋक्ष ऋक्ष pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
अदुष्टैः अदुष्ट pos=a,g=m,c=3,n=p
भात्य् भा pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
शैलो शैल pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
पक्षि पक्षिन् pos=n,comp=y
समाकुलः समाकुल pos=a,g=m,c=1,n=s