Original

केचिद्रजतसंकाशाः केचित्क्षतजसंनिभाः ।पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः ॥ ५ ॥

Segmented

केचिद् रजत-संकाशाः केचित् क्षतज-संनिभाः पीत-माञ्जिष्ठ-वर्णाः च केचिन् मणि-वर-प्रभाः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
रजत रजत pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
क्षतज क्षतज pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p
पीत पीत pos=a,comp=y
माञ्जिष्ठ माञ्जिष्ठ pos=a,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
pos=i
केचिन् कश्चित् pos=n,g=m,c=1,n=p
मणि मणि pos=n,comp=y
वर वर pos=a,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p