Original

पश्येममचलं भद्रे नानाद्विजगणायुतम् ।शिखरैः खमिवोद्विद्धैर्धातुमद्भिर्विभूषितम् ॥ ४ ॥

Segmented

पश्य इमम् अचलम् भद्रे नाना द्विज-गण-आयुतम् शिखरैः खम् इव उद्विद्धैः धातुमद्भिः विभूषितम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
अचलम् अचल pos=n,g=m,c=2,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
नाना नाना pos=i
द्विज द्विज pos=n,comp=y
गण गण pos=n,comp=y
आयुतम् आयुत pos=a,g=m,c=2,n=s
शिखरैः शिखर pos=n,g=n,c=3,n=p
खम् pos=n,g=n,c=2,n=s
इव इव pos=i
उद्विद्धैः उद्व्यध् pos=va,g=n,c=3,n=p,f=part
धातुमद्भिः धातुमत् pos=a,g=n,c=3,n=p
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part