Original

न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः ।मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥ ३ ॥

Segmented

न राज्याद् भ्रंशनम् भद्रे न सुहृद्भिः विनाभवः मनो मे बाधते दृष्ट्वा रमणीयम् इमम् गिरिम्

Analysis

Word Lemma Parse
pos=i
राज्याद् राज्य pos=n,g=n,c=5,n=s
भ्रंशनम् भ्रंशन pos=n,g=n,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
pos=i
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
विनाभवः विनाभव pos=n,g=m,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
बाधते बाध् pos=v,p=3,n=s,l=lat
दृष्ट्वा दृश् pos=vi
रमणीयम् रमणीय pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s