Original

इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च ।रतिं प्रपत्स्ये कुलधर्मवर्धिनीं सतां पथि स्वैर्नियमैः परैः स्थितः ॥ २७ ॥

Segmented

इमम् तु कालम् वनिते विजह्रिवांस् त्वया च सीते सह लक्ष्मणेन च रतिम् प्रपत्स्ये कुल-धर्म-वर्धिन् सताम् पथि स्वैः नियमैः परैः स्थितः

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
तु तु pos=i
कालम् काल pos=n,g=m,c=2,n=s
वनिते वनिता pos=n,g=f,c=8,n=s
विजह्रिवांस् विहृ pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
सीते सीता pos=n,g=f,c=8,n=s
सह सह pos=i
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
pos=i
रतिम् रति pos=n,g=f,c=2,n=s
प्रपत्स्ये प्रपद् pos=v,p=1,n=s,l=lrt
कुल कुल pos=n,comp=y
धर्म धर्म pos=n,comp=y
वर्धिन् वर्धिन् pos=a,g=f,c=2,n=s
सताम् सत् pos=a,g=m,c=6,n=p
पथि पथिन् pos=n,g=m,c=7,n=s
स्वैः स्व pos=a,g=m,c=3,n=p
नियमैः नियम pos=n,g=m,c=3,n=p
परैः पर pos=n,g=m,c=3,n=p
स्थितः स्था pos=va,g=m,c=1,n=s,f=part