Original

वस्वौकसारां नलिनीमत्येतीवोत्तरान्कुरून् ।पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः ॥ २६ ॥

Segmented

वस्वौकसाराम् नलिनीम् अत्येति इव उत्तरान् कुरून् पर्वतः चित्रकूटो ऽसौ बहु-मूल-फल-उदकः

Analysis

Word Lemma Parse
वस्वौकसाराम् वस्वौकसारा pos=n,g=f,c=2,n=s
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
अत्येति अती pos=v,p=3,n=s,l=lat
इव इव pos=i
उत्तरान् उत्तर pos=a,g=m,c=2,n=p
कुरून् कुरु pos=n,g=m,c=2,n=p
पर्वतः पर्वत pos=n,g=m,c=1,n=s
चित्रकूटो चित्रकूट pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
उदकः उदक pos=n,g=m,c=1,n=s