Original

मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः ।कामिभिर्वनिते पश्य फलानि विविधानि च ॥ २५ ॥

Segmented

मृदिताः च अपव्यध् च दृश्यन्ते कमल-स्रजः कामिभिः वनिते पश्य फलानि विविधानि च

Analysis

Word Lemma Parse
मृदिताः मृद् pos=va,g=f,c=1,n=p,f=part
pos=i
अपव्यध् अपव्यध् pos=va,g=f,c=1,n=p,f=part
pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
कमल कमल pos=n,comp=y
स्रजः स्रज् pos=n,g=f,c=1,n=p
कामिभिः कामिन् pos=n,g=m,c=3,n=p
वनिते वनिता pos=n,g=f,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
फलानि फल pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i