Original

भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः ।चित्रकूटस्य कूटोऽसौ दृश्यते सर्वतः शिवः ॥ २३ ॥

Segmented

भित्त्वा इव वसुधाम् भाति चित्रकूटः समुत्थितः चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वतः शिवः

Analysis

Word Lemma Parse
भित्त्वा भिद् pos=vi
इव इव pos=i
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
भाति भा pos=v,p=3,n=s,l=lat
चित्रकूटः चित्रकूट pos=n,g=m,c=1,n=s
समुत्थितः समुत्था pos=va,g=m,c=1,n=s,f=part
चित्रकूटस्य चित्रकूट pos=n,g=m,c=6,n=s
कूटो कूट pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
सर्वतः सर्वतस् pos=i
शिवः शिव pos=a,g=m,c=1,n=s