Original

केचित्क्षयनिभा देशाः केचिदुद्यानसंनिभाः ।केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥ २२ ॥

Segmented

केचित् क्षय-निभाः देशाः केचिद् उद्यान-संनिभाः केचिद् एक-शिला भान्ति पर्वतस्य अस्य भामिनि

Analysis

Word Lemma Parse
केचित् कश्चित् pos=n,g=m,c=1,n=p
क्षय क्षय pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
देशाः देश pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
उद्यान उद्यान pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
एक एक pos=n,comp=y
शिला शिला pos=n,g=m,c=1,n=p
भान्ति भा pos=v,p=3,n=p,l=lat
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
भामिनि भामिनी pos=n,g=f,c=8,n=s