Original

निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव ।ओषध्यः स्वप्रभा लक्ष्म्या भ्राजमानाः सहस्रशः ॥ २१ ॥

Segmented

निशि भान्त्य् अचल-इन्द्रस्य हुताशन-शिखा इव ओषध्यः स्व-प्रभा लक्ष्म्या भ्राजमानाः सहस्रशः

Analysis

Word Lemma Parse
निशि निश् pos=n,g=f,c=7,n=s
भान्त्य् भा pos=v,p=3,n=p,l=lat
अचल अचल pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
हुताशन हुताशन pos=n,comp=y
शिखा शिखा pos=n,g=f,c=1,n=s
इव इव pos=i
ओषध्यः ओषधी pos=n,g=f,c=1,n=p
स्व स्व pos=a,comp=y
प्रभा प्रभा pos=n,g=f,c=1,n=s
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
भ्राजमानाः भ्राज् pos=va,g=f,c=1,n=p,f=part
सहस्रशः सहस्रशस् pos=i