Original

शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः ।बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः ॥ २० ॥

Segmented

शिलाः शैलस्य शोभन्ते विशालाः शतशो ऽभितः बहुला बहुलैः वर्णैः नील-पीत-सित-अरुणैः

Analysis

Word Lemma Parse
शिलाः शिला pos=n,g=f,c=1,n=p
शैलस्य शैल pos=n,g=m,c=6,n=s
शोभन्ते शुभ् pos=v,p=3,n=p,l=lat
विशालाः विशाल pos=a,g=f,c=1,n=p
शतशो शतशस् pos=i
ऽभितः अभितस् pos=i
बहुला बहुल pos=a,g=f,c=1,n=p
बहुलैः बहुल pos=a,g=m,c=3,n=p
वर्णैः वर्ण pos=n,g=m,c=3,n=p
नील नील pos=a,comp=y
पीत पीत pos=a,comp=y
सित सित pos=a,comp=y
अरुणैः अरुण pos=a,g=m,c=3,n=p