Original

इदमेवामृतं प्राहू राज्ञां राजर्षयः परे ।वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ॥ १९ ॥

Segmented

इदम् एव अमृतम् प्राहू राज्ञाम् राजर्षयः परे वन-वासम् भव-अर्थाय प्रेत्य मे प्रपितामहाः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
एव एव pos=i
अमृतम् अमृत pos=n,g=n,c=2,n=s
प्राहू प्राह् pos=v,p=3,n=p,l=lit
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
राजर्षयः राजर्षि pos=n,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
भव भव pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
प्रेत्य प्रे pos=vi
मे मद् pos=n,g=,c=6,n=s
प्रपितामहाः प्रपितामह pos=n,g=m,c=1,n=p