Original

वैदेहि रमसे कच्चिच्चित्रकूटे मया सह ।पश्यन्ती विविधान्भावान्मनोवाक्कायसंयतान् ॥ १८ ॥

Segmented

वैदेहि रमसे कच्चिच् चित्रकूटे मया सह पश्यन्ती विविधान् भावान् मनः-वाच्-काय-संयतान्

Analysis

Word Lemma Parse
वैदेहि वैदेही pos=n,g=f,c=8,n=s
रमसे रम् pos=v,p=2,n=s,l=lat
कच्चिच् कश्चित् pos=n,g=n,c=2,n=s
चित्रकूटे चित्रकूट pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
पश्यन्ती पश् pos=va,g=f,c=1,n=s,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
भावान् भाव pos=n,g=m,c=2,n=p
मनः मनस् pos=n,comp=y
वाच् वाच् pos=n,comp=y
काय काय pos=n,comp=y
संयतान् संयम् pos=va,g=m,c=2,n=p,f=part