Original

अनेन वनवासेन मया प्राप्तं फलद्वयम् ।पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥ १७ ॥

Segmented

अनेन वन-वासेन मया प्राप्तम् फल-द्वयम् पितुः च अनृण-ता धर्मे भरतस्य प्रियम् तथा

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
वन वन pos=n,comp=y
वासेन वास pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
फल फल pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
अनृण अनृण pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
प्रियम् प्रिय pos=n,g=n,c=1,n=s
तथा तथा pos=i