Original

बहुपुष्पफले रम्ये नानाद्विजगणायुते ।विचित्रशिखरे ह्यस्मिन्रतवानस्मि भामिनि ॥ १६ ॥

Segmented

बहु-पुष्प-फले रम्ये नाना द्विज-गण-आयुते विचित्र-शिखरे ह्य् अस्मिन् रतवान् अस्मि भामिनि

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फले फल pos=n,g=n,c=7,n=s
रम्ये रम्य pos=a,g=n,c=7,n=s
नाना नाना pos=i
द्विज द्विज pos=n,comp=y
गण गण pos=n,comp=y
आयुते आयुत pos=a,g=n,c=7,n=s
विचित्र विचित्र pos=a,comp=y
शिखरे शिखर pos=n,g=n,c=7,n=s
ह्य् हि pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
रतवान् रम् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
भामिनि भामिनी pos=n,g=f,c=8,n=s