Original

यदीह शरदोऽनेकास्त्वया सार्धमनिन्दिते ।लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ॥ १५ ॥

Segmented

यदि इह शरदो ऽनेकास् त्वया सार्धम् अनिन्दिते लक्ष्मणेन च वत्स्यामि न माम् शोकः प्रधक्ष्यति

Analysis

Word Lemma Parse
यदि यदि pos=i
इह इह pos=i
शरदो शरद् pos=n,g=f,c=2,n=p
ऽनेकास् अनेक pos=a,g=f,c=2,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
pos=i
वत्स्यामि वस् pos=v,p=1,n=s,l=lrt
pos=i
माम् मद् pos=n,g=,c=2,n=s
शोकः शोक pos=n,g=m,c=1,n=s
प्रधक्ष्यति प्रदह् pos=v,p=3,n=s,l=lrt