Original

गुहासमीरणो गन्धान्नानापुष्पभवान्वहन् ।घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥ १४ ॥

Segmented

गुहा-समीरणः गन्धान् नाना पुष्प-भवान् वहन् घ्राण-तर्पणम् अभ्येत्य कम् नरम् न प्रहर्षयेत्

Analysis

Word Lemma Parse
गुहा गुहा pos=n,comp=y
समीरणः समीरण pos=n,g=m,c=1,n=s
गन्धान् गन्ध pos=n,g=m,c=2,n=p
नाना नाना pos=i
पुष्प पुष्प pos=n,comp=y
भवान् भव pos=n,g=m,c=2,n=p
वहन् वह् pos=va,g=m,c=1,n=s,f=part
घ्राण घ्राण pos=n,comp=y
तर्पणम् तर्पण pos=n,g=n,c=2,n=s
अभ्येत्य अभ्ये pos=vi
कम् pos=n,g=m,c=2,n=s
नरम् नर pos=n,g=m,c=2,n=s
pos=i
प्रहर्षयेत् प्रहर्षय् pos=v,p=3,n=s,l=vidhilin