Original

जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित्क्वचित् ।स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः ॥ १३ ॥

Segmented

स्रवद्भिः भात्य् अयम् शैलः स्रवन् मद इव द्विपः

Analysis

Word Lemma Parse
स्रवद्भिः स्रु pos=va,g=m,c=3,n=p,f=part
भात्य् भा pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
शैलः शैल pos=n,g=m,c=1,n=s
स्रवन् स्रु pos=va,g=n,c=1,n=s,f=part
मद मद pos=n,g=m,c=7,n=s
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s