Original

शैलप्रस्थेषु रम्येषु पश्येमान्कामहर्षणान् ।किन्नरान्द्वंद्वशो भद्रे रममाणान्मनस्विनः ॥ ११ ॥

Segmented

शैल-प्रस्थेषु रम्येषु पश्य इमान् काम-हर्षणान् किंनरान् द्वंद्वशो भद्रे रममाणान् मनस्विनः

Analysis

Word Lemma Parse
शैल शैल pos=n,comp=y
प्रस्थेषु प्रस्थ pos=n,g=m,c=7,n=p
रम्येषु रम्य pos=a,g=m,c=7,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
इमान् इदम् pos=n,g=m,c=2,n=p
काम काम pos=n,comp=y
हर्षणान् हर्षण pos=a,g=m,c=2,n=p
किंनरान् किंनर pos=n,g=m,c=2,n=p
द्वंद्वशो द्वंद्वशस् pos=i
भद्रे भद्र pos=a,g=f,c=8,n=s
रममाणान् रम् pos=va,g=m,c=2,n=p,f=part
मनस्विनः मनस्विन् pos=a,g=m,c=2,n=p