Original

पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः ।एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ॥ १० ॥

Segmented

पुष्पवद्भिः फल-उपेतैः छायावद्भिः मनोरमैः एवम् आदिभिः आकीर्णः श्रियम् पुष्यत्य् अयम् गिरिः

Analysis

Word Lemma Parse
पुष्पवद्भिः पुष्पवत् pos=a,g=m,c=3,n=p
फल फल pos=n,comp=y
उपेतैः उपे pos=va,g=m,c=3,n=p,f=part
छायावद्भिः छायावत् pos=a,g=m,c=3,n=p
मनोरमैः मनोरम pos=a,g=m,c=3,n=p
एवम् एवम् pos=i
आदिभिः आदि pos=n,g=m,c=3,n=p
आकीर्णः आकृ pos=va,g=m,c=1,n=s,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s
पुष्यत्य् पुष् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s